Length | Sentence |
---|---|
255 | रिशादः विप्रोसंस्थायाम् ऐ.टि. व्यवहारक्षेत्रे मुख्यकार्यनिर्वहणाधिकारी । रिशादः भोहरा इस्मयिल् महम्मदीयपथम् आश्रितवान् । प्रशस्तिपुरस्काराः बिसनेस् वीक् इति आङ्ग्लपत्रिकायाम् अजिमप्रेमजीमहोदयः अत्यन्तं परिश्रमी उद्यमपतिः इति प्रशंस्य लेखः प्रकटितः । क्रि. |
254 | दिनेशचन्द्र इत्येषः मुद्रायाः वास्तविकनिष्कर्षस्य प्रमाणं दातुं तु न शक्तवान्, परन्तु तस्य मतानुसारं ताः मुद्राः आधिकारिकरीत्या राजकीयमुद्रणालये न, अपि तु अन्यस्वैच्छकया संस्थया मुद्रिताः स्युः जर्नल् ऑफ् न्यूमिस्मेटिक् सोसायटी ऑफ् इण्डिया, खण्डः १५, पृ. |
252 | जीवनदर्शनम् गङ्गूबायी यदा राष्ट्रियशालायाः विद्यार्थिनी आसीत् तदा वरकविः द.रा.बेन्द्रेमहोदयः अस्याः गुरुः आसीत् । एषः गुरुशिष्यसम्बन्धः बेन्द्रेवर्यस्य जीवनान्तम् अपि आसीत् । बेन्द्रेकविवर्यस्य एकं गीतं गङ्गायाः जीवनदर्शनम् इत्यपि वक्तुं शक्यते । यथा.. |
252 | भगवान् अत्र प्रकृतेः परवशतायाः यां चर्चां करोति, तामेव चर्चाम् अग्रे अपि कुर्वन् वदिष्यति यद्, प्रकृत्या सह स्वस्य सम्बन्धे स्वीकृते कोऽपि मनुष्यः कर्मणां सम्पूर्णतया त्यागं कर्तुं न प्रभवति न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः, गीता, अ. १८, श्लो. |
248 | रामानुजभाष्यम् स तु पार्थो महामनां परमकारुणिको दीर्घबन्धुं परमधार्मिकं सभ्रातृको भवद्भिमतिघोरैर्मारणैर्जतुगृहदाहादिभिरसकृद्वञ्चितोऽपि परमपुरुषसहायोऽपि हनिष्यमाणान्भवदीयान्विलोक्य बन्धुस्नेहेन परया कृपया धर्माधर्मभयेन चातिमात्रस्विन्नसर्वगात्रम् ॥१. |
247 | ये विज्ञानिनः तां प्रयोगशालां प्रति मार्गदर्शनाय गतवन्तः, तेषु पी एम् एस् बकेट् (PMS Blackett), निल्स् बोह्र् (Niels Bohr), पि एम् एम् धिरक् (PAM Dirac), पी कापित्झा (P Kapitza), आई प्रिगोगिन् (I Prigogine), सि वि रामन् (CV Raman), एच् जे भामा (H. |
241 | लिट् परोक्षभूतकालः : एक वचनम् द्वि वचनम् बहु वचनम् :प्रथम पुरु़षः ए आते इरे :म़ध्यम पुरुषः से आथे ध्वे :उत्तम पुरु़षः ए वहे महे * व्याकरणम् * संस्क्रतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994. |
237 | श्रीरामस्य मुखारविन्दं दृष्ट्वा, तस्य भावं ज्ञात्वा सुलोचना, नेत्रे निमील्य ध्यानं कृत्वा वदति “मनसि, कार्याचरणे च यदि अहं मम पतिः एव दैवः इति विश्वासेन तस्य प्रीतिं कुर्वती आसम् इति सत्यम् अस्ति तर्हि एतत् निर्जीवं, छिन्नं मस्तकं हसतु…. |
236 | ऐ.ए जनाः परोक्षरीत्या मुजाहिद्दीन् जनेभ्यः पाकिस्ताने सैनिकं प्रशिक्षणं दत्तवन्तः । आधुनिकशस्त्राणि च दत्त्वा अपघानिस्तानं गत्वा युध्दं कर्तुं प्रेरयन्ति स्म । मरणम् ओसाम बिन् लाडेनस्य मरणं मे मासे प्रथमदिनाङके २००१ तमे वर्षे रात्रौ १०. |
236 | पुरस्काराः क्रिकेट्-क्रीडायां समाजसेवाक्षेत्रे च योगदानप्रदानेन सः पुरस्कारान् प्रापत् । 1 सिमला -प्रान्तस्य आर्टिस्ट् असोसिएशन् इत्यस्य पीपल्स् अवॉर्ड् 2 मुम्बई -नगरस्य यङ्ग् इण्डिया अवॉर्ड् 3 मानवसेवायै मुम्बई -नगरस्य माहिम लयन्स् जे. |
Length | Sentence |
---|---|
208 | Smash-Up, the Story of a Woman (१९४७), My Foolish Heart (१९४९), With a Song in My Heart (१९५२), I'll Cry Tomorrow (१९५५) च चलचित्रेषु तस्याः पात्रेभ्यः आस्कर् पुरस्कारम् जयतुं नियोजयति स्म एवं I Want to Live! |
186 | श्रुत्वा च तद्वाक्यस्य ’सम्पूर्णराष्ट्रं चन्द्रगुप्तं क्रूरदुराग्रहवान् कश्चित् मलयकेतुना सहितः सन् आक्रमितुम् इच्छति’ इत्यर्थान्तरं कल्पयन् क्रुद्धः तदनुसारेणैव वाक्यं प्रयुङ्क्ते - आः! |
142 | सः प्रप्रथमवारम् अजानात् यत्, एतया महिलया साहित्यक्षेत्रे एतावत् उत्कृष्टं स्थानं प्राप्तम् अस्ति इति Herbert Gantschacher "Back from History! |
132 | इति प्रश्ने, राजकुमारः प्रथमे विहारसमये वृद्धं मार्गचारिणं दृष्ट्वा सूतं पृच्छति, यथात्र श्रुणुमो वयं कविवाणीम् एवम्- :क एष भोः सूत! |
126 | ततः बौ(धर्मस्य मौलिकं ज्ञानं तस्य मूलसाहित्ये एव अध्येतुकामः सः बु(स्य ज्ञानप्राप्तिस्थलं बोधगयां प्राप्तः, किन्तु दुर्भाग्यं! |
123 | तत्र वाल्मीकिः यदा लवकुशयोः रामस्यास्थानं प्रति नयने कृतसङ्कल्पः तदा माता सीता स्वपुत्रौ प्रति इदं कथयति, यथा - सीता - जाद! |
111 | नित्यकार्यत्वेन यदा सत्यव्रतः प्रत्यूषैव सूर्यार्घ्यं ददन् आसीत् तदा एकः लघुमत्स्यः हस्ते उत्थाय अवदत् – राजन्! |
104 | तदा तर्शनानुवृत्तिं सम्पादयितुमिच्छन् गौतमः तां तत्रैव क्षणमवस्थापयितुं प्रवर्तते, यथा - विदूषकः - भोदि! |
98 | दमयन्त्याः योवनस्य स्वल्पं वर्णनं श्रुत्वा राजा नलः प्रसन्नचित्तेन हंसम् अपृच्छत्, "हे पक्षिराज ! |
89 | ''':बहुव्रीहिरहं राजन् त्वञ्च तत्पुरुषो मतः॥ ''' कश्चन भिक्षुकः राजानं वदति हे राजेन्द्र! |
Length | Sentence |
---|---|
237 | त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरेषु क्षणेषु वस्तुस्वरूपमेवापह्नुवते— एकचित्ततन्त्रं चेत्वस्तु स्यात्, तदा चित्ते व्यग्रे निरुद्धे वा स्वरूपमेव तेनापरामृष्टामन्यस्याविषयीभूतमप्रमाणकमगृहीतस्वभावकं केनचित्, तदानीं किं तत्स्यात्? |
196 | सकर्मकेभ्यः धातुभ्यः कर्मणि कर्तरि च प्रत्ययाः भवन्ति, तथैव अकर्मकेभ्यः धातुभ्यः कर्तरि भावे च प्रत्ययाः भवन्ति इति तु अस्माभिः अवगतं परन्तु कः धातुः सकर्मकः कश्च अकर्मकः इति वयं कथम् अवगमिष्यामः? |
195 | इत्युपनिषत्सूपवर्णितम्, "अरूपमगुणमद्रव्यमनिन्द्रियगोचरमनूह्यमचरमनाद्यनन्तमविशेष्यममविशिष्ट्मज्ञेयमद्वयम्" "नेति नेति" इति ज्ञानिभिः नञैव व्यादिष्टं ब्रह्मवस्तु तत्पदेन विना केनान्येन निर्वाच्यम्? |
174 | तस्मात् कारणात् संस्कृतभाषायाः ज्ञानं न भवति कस्याश्चिद् भाषायाः ज्ञानं विना तया भाषया लिखितस्य विषयस्य चर्चाकरणं, तस्मिन् विषये अनुसन्धानाय वार्ताकरणं वा किं कदापि सम्भवेत्? |
157 | २००९तमस्य आस्कर् इत्यस्याः प्रशस्तेः विजेतस्य चित्रस्य स्लं डाग् मिलियनेर् हू वाण्ट् टु बि मिलियनेर् कार्यक्रमस्य स्पर्धायां ‘जञ्जीर्’ इति चित्रस्य नायकः कः? |
132 | तत्पूर्वं अन्यदपि किञ्चित्प्रश्नपूर्वकं विचार्यते – सूत्रे विचारवाचिपदं नास्ति इत्यतः विचारारम्भः करणीयः इति कथं सूत्रशब्दादवगम्यते? |
129 | श्रेणीत्रयगतानां नराणां व्यक्तिरिक्ता ईदृशा अपि नराधमाः सन्ति ये निरर्थकमेव परहितं विघ्नन्तितेषां गणना कस्यां श्रेण्यां क्रियेत्? |
117 | अतः एव खलु स्वामी विवेकानन्दः उक्तवान् यत् येषाम् उत्कृष्टः भूतकालः अस्ति तेषाम् एव भविष्यत् कालः उत्तमः सम्भवति इति? |
115 | एवञ्चेत् परस्परविरोधिनां निरर्थकानां काल्पनिकानां च विषयाणां निरूपणम् येषु विहितं तेषां वेदे कथं प्रामाण्यं स्यात्? |
113 | भीमसेनस्य समीपम् आगतां तां भीमसेनः अपृच्छत् सुन्दरि का भवती रात्रिसमये अस्मिन् भकङ्करे कानने एकाङ्गिनी किं करोति? |
By default, sentence length is limited by 255 characters. Therefore we usually see many sentences of maximal length 256.
Such long sentences again may result from sub-optimal preprocessing. In such cases, two sentences were not split.
Pleas note that 256 unicode characters may be more than 256 byte!
4.1.1 Shortest sentences
4.1.2 Sentences of fixed length I
4.1.3 Sentences of fixed length II
4.1.4 Sentences of fixed length III